Check the below NCERT MCQ Questions for Class 10 Sanskrit Chapter 6 सुभाषितानि with Answers Pdf free download. MCQ Questions for Class 10 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided सुभाषितानि Class 10 Sanskrit MCQs Questions with Answers to help students understand the concept very well.
Q1. फलच्छायासमन्वितः महा वृक्षः सेवितव्यः।
(a) का
(b) कीदृशः
(c) कया
(d) कः
(b) कीदृशः
Q2. मूर्खा मूखैः सह अनुव्रजन्ति।
(a) केन
(b) कैः
(c) के
(d) कदा
(b) कैः
Q3. यः निमित्तम् उद्दिश्य प्रकुप्यति।
(a) किम्
(b) कः
(c) कथम्
(d) केन
(a) किम्
Q4. क्रोधः देहविनाशनाय प्रथमः शत्रुः।
(a) कः
(b) कस्मै
(c) कस्य
(d) काय
(b) कस्मै
Q5. गुणी गुणं वेत्ति।
(a) कः
(b) की
(c) का
(d) के
(a) कः
Q6. क्रोधः नरस्य प्रथमः शत्रुः।
(a) कीदृशः
(b) कीदृशम्
(c) कः
(d) के
(a) कीदृशः
Q7. अक्षरं अमन्त्रम् नस्ति।
(a) कीदृशम्:
(b) कीदृशः
(c) किम्
(d) कम्
(a) कीदृशम्:
Q8. महावृक्षस्य छाया केन निवार्यते।
(a) का
(b) कः
(c) किम्
(d) कीदृशः
(a) का
Q9. पशुना अपि उदीरितः अर्थः गृह्यते।
(a) कैः
(b) केन
(c) काभिः
(d) कया
(b) केन
Q10. सिंहस्य बलं गजः वेत्ति मूषकः न।
(a) कस्य
(b) कः
(c) किम्
(d) कस्याः
(a) कस्य
Q11. संसारे किञ्चित् निरर्थकम् न अस्ति।
(a) कैः
(b) कुत्र
(c) कस्मै
(d) किम्
(b) कुत्र
Q12. महत्ताम् एकरूपता संपत्तौ विपत्तौ च भवति।
(a) कदा
(b) कुत्र
(c) कौ
(d) के
(a) कदा
Class 10 Sanskrit MCQs Questions with Answers Shemushi Bhag 2
Chapter 1: शुचिपर्यावरणम् Class 10 MCQ
Chapter 2: बुद्धिर्बलवती सदा Class 10 MCQ
Chapter 3: व्यायामः सर्वदा पथ्यः Class 10 MCQ
Chapter 4: शिशुलालनम् Class 10 MCQ
Chapter 5: जननी तुल्यवत्सला Class 10 MCQ
Chapter 6: सुभाषितानि Class 10 MCQ
Chapter 7: सौहार्दं प्रकृतेः शोभा Class 10 MCQ
Chapter 8: विचित्रः साक्षी Class 10 MCQ
Chapter 9: सूक्तयः Class 10 MCQ
Chapter 10: भूकंपविभीषिका Class 10 MCQ
Chapter 11: प्राणेभ्योऽपि प्रियः सुह्रद् Class 10 MCQ
Chapter 12: अनयोक्त्यः Class 10 MCQ
We hope the given NCERT MCQ Questions for Class 10 Sanskrit Chapter 6 सुभाषितानि with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 10 Sanskrit सुभाषितानि MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.