MCQ Questions for Class 10 Sanskrit Chapter 2 बुद्धिर्बलवती सदा with Answers

Check the below NCERT MCQ Questions for Class 10 Sanskrit Chapter 2 बुद्धिर्बलवती सदा with Answers Pdf free download. MCQ Questions for Class 10 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided बुद्धिर्बलवती सदा Class 10 Sanskrit MCQs Questions with Answers to help students understand the concept very well.


Q1. ‘वने’ इत्यर्थे किम् पदम् प्रयुक्तम्?

(a) गहन
(b) कानने
(c) गहनकानने
(d) मार्गे

(b) कानने


Q2. ‘त्वया अहं हन्तव्यः’ अत्र ‘त्वया’ इति सर्वनामपदम् कस्य कृते प्रयुक्तम्?

(a) व्याघ्रस्य
(b) व्याघ्राय
(c) जम्बुकाय
(d) जम्बुकस्य

(a) व्याघ्रस्य


Q3. ‘भयाकुलं’ इति पदस्य विशेष्यपदं किम्?

(a) शृगालः
(b) कश्चित्
(c) भवान्
(d) व्याघ्रम्

(d) व्याघ्रम्


Q4. ‘पलायितः’ इति क्रियापदस्य कर्तृपदं किम्?

(a) भवान्
(b) कुतः
(c) भयात्
(d) व्याघ्रः

(a) भवान्


Q5. ‘भक्षयितुम्’ इत्यर्थे किम् पदं प्रयुक्तम्?

(a) हन्तुम्
(b) अत्तुम्
(c) हन्तव्यः
(d) आवेदितम्

(b) अत्तुम्


Q6. ‘मुच्यते’ इति क्रियापदस्य कर्तृपदं किम्?

(a) अन्योऽपि
(b) बुद्धिमान्
(c) महतो
(d) भयात्

(b) बुद्धिमान्


Q7. ‘भामिनी’ इति पदस्य कः अर्थ:?

(a) रूपवती स्त्री
(b) कन्या
(c) राजकुमारी
(d) वृद्धा

(a) रूपवती स्त्री


Q8. ‘मूर्खः’ इति पदस्य विपरीतार्थकम् पदम् किम्?

(a) अन्यः
(b) भामिनी
(c) बुद्धिमान्
(d) निजबुद्ध्या

(c) बुद्धिमान्


Q9. ‘भयात्’ इति पदस्य विशेषणपदं किम्?

(a) सा
(b) अन्यः
(c) महतो
(d) लोके

(c) महतो


Q10. ‘ददर्श’ इति क्रियापदस्य कर्तृपदम् किम्?

(a) एकं
(b) व्याघ्रं
(c) मार्गे
(d) सा

(d) सा


Q11. तस्य भार्या’ अत्र ‘तस्य’ इति सर्वनामपदं कस्मै प्रयुक्तम्?

(a) राजपुत्रः
(b) राजपुत्राय
(c) भार्या
(d) भार्याय

(b) राजपुत्राय


Q12. ‘आगच्छन्तं’ इति पदस्य विशेषणपदं किम्?

(a) व्याघ्रम्
(b) पुत्री
(c) सा
(d) चपेटया

(a) व्याघ्रम्


Class 10 Sanskrit MCQs Questions with Answers Shemushi Bhag 2

Chapter 1: शुचिपर्यावरणम् Class 10 MCQ
Chapter 2: बुद्धिर्बलवती सदा Class 10 MCQ
Chapter 3: व्यायामः सर्वदा पथ्यः Class 10 MCQ
Chapter 4: शिशुलालनम् Class 10 MCQ
Chapter 5: जननी तुल्यवत्सला Class 10 MCQ
Chapter 6: सुभाषितानि Class 10 MCQ
Chapter 7: सौहार्दं प्रकृतेः शोभा Class 10 MCQ
Chapter 8: विचित्रः साक्षी Class 10 MCQ
Chapter 9: सूक्तयः Class 10 MCQ
Chapter 10: भूकंपविभीषिका Class 10 MCQ
Chapter 11: प्राणेभ्योऽपि प्रियः सुह्रद् Class 10 MCQ
Chapter 12: अनयोक्त्यः Class 10 MCQ


We hope the given NCERT MCQ Questions for Class 10 Sanskrit Chapter 2 बुद्धिर्बलवती सदा with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 10 Sanskrit बुद्धिर्बलवती सदा MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top