MCQ Questions for Class 10 Sanskrit Chapter 10 भूकंपविभीषिका with Answers

Check the below NCERT MCQ Questions for Class 10 Sanskrit Chapter 10 भूकंपविभीषिका with Answers Pdf free download. MCQ Questions for Class 10 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided भूकंपविभीषिका Class 10 Sanskrit MCQs Questions with Answers to help students understand the concept very well.


Q1. ‘जनाः’ इति विशेष्यपदस्य विशेषणपदं किम्?

(a) कालकवलिताः
(b) लक्षपरिमिताः
(c) विद्यमानाः
(d) वैज्ञानिका

(b) लक्षपरिमिताः


Q2. शिशवः तु द्वित्राणि दिनानि जीवनं धारितवन्तः।

(a) कति
(b) कानि
(c) कीदृशानि
(d) कान्

(a) कति


Q3. सहस्रमिताः प्राणिनः तु क्षणनैव मृताः।

(a) काः
(b) के
(c) कति
(d) कीदृशाः

(c) कति


Q4. कश्मीरप्रान्ते धरायाः महत्कम्पनं जातम्।

(a) कुत्र
(b) के
(c) काः
(d) कीदृशे

(a) कुत्र


Q5. भूमिः फालडये विभक्ता आसीत्।

(a) कः
(b) काः
(c) का
(d) की

(c) का


Q6. लक्षपरिमिताः जनाः अकालकालकवालिताः।

(a) कति
(b) काः
(c) के
(d) कीदृशाः

(a) कति


Q7. असन्तुलनवशात् भूकम्पः सम्भवति।

(a) कस्मात्
(b) कात्
(c) कस्मै
(d) के

(a) कस्मात्


Q8. ‘करणीयम्’ इति क्रियापदस्य कर्तृपदं किम्?

(a) भवननिर्माणं
(b) निर्माय
(c) तटबन्धं
(d) मानव

(a) भवननिर्माणं


Q9. ‘विज्ञानगर्वितः’ इति विशेषणपदस्य विशेष्यपदं किम्?

(a) वामनकल्पः
(b) मानवः
(c) कोऽपि
(d) प्रकृतिः

(b) मानवः


Q10. भूकम्परहस्यज्ञाः इति कर्तृपदस्य क्रियापदं किम्?

(a) वस्तुतः
(b) कथयन्ति
(c) करणीयम्
(d) निर्माय

(b) कथयन्ति


Q11. ‘वैज्ञानिकाः’ कर्तृपदस्य क्रियापदं किम्?

(a) पृथिव्या
(b) कथयन्ति
(c) अन्तर्गर्भे
(d) इति

(b) कथयन्ति


Q12. ‘मृताः’ इत्यर्थे किं पदं प्रयुक्तम्?

(a) जनाः
(b) कालकवलिताः
(c) परिमिताः
(d) पृथ्वी

(b) कालकवलिताः


Class 10 Sanskrit MCQs Questions with Answers Shemushi Bhag 2

Chapter 1: शुचिपर्यावरणम् Class 10 MCQ
Chapter 2: बुद्धिर्बलवती सदा Class 10 MCQ
Chapter 3: व्यायामः सर्वदा पथ्यः Class 10 MCQ
Chapter 4: शिशुलालनम् Class 10 MCQ
Chapter 5: जननी तुल्यवत्सला Class 10 MCQ
Chapter 6: सुभाषितानि Class 10 MCQ
Chapter 7: सौहार्दं प्रकृतेः शोभा Class 10 MCQ
Chapter 8: विचित्रः साक्षी Class 10 MCQ
Chapter 9: सूक्तयः Class 10 MCQ
Chapter 10: भूकंपविभीषिका Class 10 MCQ
Chapter 11: प्राणेभ्योऽपि प्रियः सुह्रद् Class 10 MCQ
Chapter 12: अनयोक्त्यः Class 10 MCQ


We hope the given NCERT MCQ Questions for Class 10 Sanskrit Chapter 10 भूकंपविभीषिका with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 10 Sanskrit भूकंपविभीषिका MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.

Leave a Comment