Check the below NCERT MCQ Questions for Class 10 Sanskrit Chapter 1 शुचिपर्यावरणम् with Answers Pdf free download. MCQ Questions for Class 10 Sanskrit with Answers were prepared based on the latest exam pattern. We have provided शुचिपर्यावरणम् Class 10 Sanskrit MCQs Questions with Answers to help students understand the concept very well.
Q1. महानगरेषु, वाहनानाम् अनन्ताः पङक्तयः धावन्ति।
(a) केषु
(b) कस्मै
(c) के
(d) किम्
(a) केषु
Q2. शकटीयानम् कज्जलमलिनं धूम मुञ्चति।
(a) कम्
(b) किम्
(c) कथम्
(d) कानि
(b) किम्
Q3. कविः मानवस्य जीवनस्य कामनां करोति।
(a) कथम्
(b) केन
(c) कस्मै
(d) कस्य
(d) कस्य
Q4. यामानां पक्तयः अनन्ताः कठिनं संसरणम् भवति।
(a) कः
(b) केषाम्
(c) कुत्र
(d) कम्
(b) केषाम्
Q5. वायुमण्डलं अत्यधिकं दूषितं जातम्।
(a) केषाम्
(b) कीदृशम्
(c) कः
(d) कम्
(b) कीदृशम्
Q6. प्रकृत्याः सन्निधौ वास्तविकं सुखं विद्यते।
(a) कः
(b) कस्याः
(c) केषाम्
(d) कः
(b) कस्याः
Q7. ‘कज्जलमलिनं’ इति पदस्य विशेष्यपदं किम्?
(a) यानम्
(b) धूमं
(c) ध्वानम्
(d) शकटीयानम्
(b) धूमं
Q8. ‘ग्रहणाति’ इति पदस्य विपरीतार्थकम् पदं किम्?
(a) वितरन्ती
(b) मुञ्चति
(c) ध्वानम्
(d) संसरणम्
(b) मुञ्चति
Q9. ‘पङक्तिः इत्यर्थे किम् पदं प्रयुक्तम्?
(a) माला
(b) अनन्ताः
(c) पङ्क्ताः
(d) ध्वानम्
(a) माला
Q10. ‘शतशकटीयानम्-धूमं मुञ्चति।’ रिक्तपूर्तिः क्रियताम्
(a) कज्जल
(b) मलिनं
(c) ध्वानम्
(d) कज्जलमलिनम्
(d) कज्जलमलिनम्
Q11. शकटीयानम् कज्जलमालिनं धूमं मुञ्चति।
(a) किम्
(b) कम्
(c) कीदृशम्
(d) कथम्
(c) कीदृशम्
Q12. प्रस्तरतले लतातरुगुल्मा पिष्टाः न भवन्तु।
(a) के
(b) कुत्र
(c) किम्
(d) केन
(b) कुत्र
Class 10 Sanskrit MCQs Questions with Answers Shemushi Bhag 2
Chapter 1: शुचिपर्यावरणम् Class 10 MCQ
Chapter 2: बुद्धिर्बलवती सदा Class 10 MCQ
Chapter 3: व्यायामः सर्वदा पथ्यः Class 10 MCQ
Chapter 4: शिशुलालनम् Class 10 MCQ
Chapter 5: जननी तुल्यवत्सला Class 10 MCQ
Chapter 6: सुभाषितानि Class 10 MCQ
Chapter 7: सौहार्दं प्रकृतेः शोभा Class 10 MCQ
Chapter 8: विचित्रः साक्षी Class 10 MCQ
Chapter 9: सूक्तयः Class 10 MCQ
Chapter 10: भूकंपविभीषिका Class 10 MCQ
Chapter 11: प्राणेभ्योऽपि प्रियः सुह्रद् Class 10 MCQ
Chapter 12: अनयोक्त्यः Class 10 MCQ
We hope the given NCERT MCQ Questions for Class 10 Sanskrit Chapter 1 शुचिपर्यावरणम् with Answers Pdf free download will help you. If you have any queries regarding CBSE Class 10 Sanskrit शुचिपर्यावरणम् MCQs Multiple Choice Questions with Answers, drop a comment below and we will get back to you soon.